Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani

Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani Sarvarth Chintamani भाग्येश्वरे चान्त्यगते सपापे जन्मोद येशौ रविगौ कुलध्नः । विनष्टपुत्रार्थकलन्नभार्यः शुभैर्न युक्तौ यदि वीक्षितौ वा...

Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam

Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam Jatak Tatvam ज्योतिषीत्वस्य सम्भावनाः(५१-५६) २. ज्ञाच्छौ सोत्थार्थगौ ज्योत्विदां श्रेष्ठः ।। धनेशे बलिनि केन्द्रायकोणे ज्ञे ज्योर्तािवदां श्रेष्ठः ।।...

One gets Abundant Happiness from the Mother-BPHS

One gets Abundant Happiness from the Mother-BPHS BPHS सुखेशे केन्द्र भावस्थे तथा केन्द्रस्थितेभृगौ । शशिजे स्वोच्च राशिस्थे मातुः पूर्ण सुखे भवेत् । ।7 ।। If...

KUSUM YOG-Jatak Parijaat

JATAK PAARIJAAT कुसुमयोगः स्थिरलग्ने भूगौ केन्द्र त्रिकोणेन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ।। १५४ ।। दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीतियुतः प्रतापी...

DURYOGA-Phal Deepika

DURYOGA-Phal Deepika PHAL DEEPIKA शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फ लत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुक्षिभरिः स्यात् अजस्त्रं प्रवासी च दुर्योगजातः ।। ६७ ।। DURYOGA Duryoga...

Loss of Progeny-Phalit Martand

Loss of Progeny-Phalit Martand पुत्रेऽथवा पुत्त्रप उग्रमध्ये तत्कारकेऽवैः कलिते सुतस्य । नाशोऽस्तमत्यङ्कप युग् लवेशाः साघा असौम्यांशगतास्तथैव ।।१५।। The verse under discussion, attributed to the classical...

Father-in-Law will be in Pain (Arishta)-CKN

Father-in-Law will be in Pain (Arishta)-CKN कर्माधिपदशाकाले कर्मेशांशत्रिकोणगे । स्फुटयोगगते मन्दे श्वशुरारिष्टमादिशेत् ।।

Close

Social Media Links

error: Content is protected !!