Concept of Parivriti in Vaidik Astrology and the Correct Dreshkana (D/3) Diagram
Concept of Parivriti in Vaidik Astrology and the Correct Dreshkana (D/3) Diagram In the realm of human psychology, it is often observed that once we...
Understanding Dainya Parivartan Yoga and the Role of Trishadaya Lords
Understanding Dainya Parivartan Yoga and the Role of Trishadaya Lords Understanding Dainya Parivartan Yoga and the Role of Trishadaya Lords Dainya Parivartan Yoga is formed...
Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani
Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani Sarvarth Chintamani भाग्येश्वरे चान्त्यगते सपापे जन्मोद येशौ रविगौ कुलध्नः । विनष्टपुत्रार्थकलन्नभार्यः शुभैर्न युक्तौ यदि वीक्षितौ वा...
Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam
Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam Jatak Tatvam ज्योतिषीत्वस्य सम्भावनाः(५१-५६) २. ज्ञाच्छौ सोत्थार्थगौ ज्योत्विदां श्रेष्ठः ।। धनेशे बलिनि केन्द्रायकोणे ज्ञे ज्योर्तािवदां श्रेष्ठः ।।...
Rahu and Jupiter are in the twelfth house, then Rahu is beneficial-Bhavarth Ratnakar
Rahu and Jupiter are in the twelfth house, then Rahu is beneficial-Bhavarth Ratnakar Bhavarth Ratnakar मृगजन्मा मन्दसौम्य भाग्यस्थौ भाग्यवान् भवेत् । व्ययस्थो राहु जीवौ तु...
One gets Abundant Happiness from the Mother-BPHS
One gets Abundant Happiness from the Mother-BPHS BPHS सुखेशे केन्द्र भावस्थे तथा केन्द्रस्थितेभृगौ । शशिजे स्वोच्च राशिस्थे मातुः पूर्ण सुखे भवेत् । ।7 ।। If...
KUSUM YOG-Jatak Parijaat
JATAK PAARIJAAT कुसुमयोगः स्थिरलग्ने भूगौ केन्द्र त्रिकोणेन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ।। १५४ ।। दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीतियुतः प्रतापी...
DURYOGA-Phal Deepika
DURYOGA-Phal Deepika PHAL DEEPIKA शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फ लत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुक्षिभरिः स्यात् अजस्त्रं प्रवासी च दुर्योगजातः ।। ६७ ।। DURYOGA Duryoga...
Loss of Progeny-Phalit Martand
Loss of Progeny-Phalit Martand पुत्रेऽथवा पुत्त्रप उग्रमध्ये तत्कारकेऽवैः कलिते सुतस्य । नाशोऽस्तमत्यङ्कप युग् लवेशाः साघा असौम्यांशगतास्तथैव ।।१५।। The verse under discussion, attributed to the classical...
Father-in-Law will be in Pain (Arishta)-CKN
Father-in-Law will be in Pain (Arishta)-CKN कर्माधिपदशाकाले कर्मेशांशत्रिकोणगे । स्फुटयोगगते मन्दे श्वशुरारिष्टमादिशेत् ।।