One gets Abundant Happiness from the Mother-BPHS

One gets Abundant Happiness from the Mother-BPHS BPHS सुखेशे केन्द्र भावस्थे तथा केन्द्रस्थितेभृगौ । शशिजे स्वोच्च राशिस्थे मातुः पूर्ण सुखे भवेत् । ।7 ।। If...

KUSUM YOG-Jatak Parijaat

JATAK PAARIJAAT कुसुमयोगः स्थिरलग्ने भूगौ केन्द्र त्रिकोणेन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ।। १५४ ।। दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीतियुतः प्रतापी...

DURYOGA-Phal Deepika

DURYOGA-Phal Deepika PHAL DEEPIKA शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फ लत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुक्षिभरिः स्यात् अजस्त्रं प्रवासी च दुर्योगजातः ।। ६७ ।। DURYOGA Duryoga...

Loss of Progeny-Phalit Martand

Loss of Progeny-Phalit Martand पुत्रेऽथवा पुत्त्रप उग्रमध्ये तत्कारकेऽवैः कलिते सुतस्य । नाशोऽस्तमत्यङ्कप युग् लवेशाः साघा असौम्यांशगतास्तथैव ।।१५।। The verse under discussion, attributed to the classical...

Father-in-Law will be in Pain (Arishta)-CKN

Father-in-Law will be in Pain (Arishta)-CKN कर्माधिपदशाकाले कर्मेशांशत्रिकोणगे । स्फुटयोगगते मन्दे श्वशुरारिष्टमादिशेत् ।।

A Man equal to the Lord of the Earth-BHAV KUTUHALAM

A Man equal to the Lord of the Earth-BHAV KUTUHALAM पञ्चमे तु गुरुक्षेत्रे सगुरौ यदि जन्मनि । लाभगाविन्दुभूपुत्रौ पृथ्वीपतिसमो नरः ।। २० ।। The combination...

Person is very Lucky and Rich-JUS

Person is very Lucky and Rich-JUS भाग्यवान् योग दारशूलयोश्चन्द्रगुरौ ॥१७॥ If the Moon and Guru are in the fourth and eleventh houses from Lagna, the...

Close

Social Media Links

error: Content is protected !!