Books by Shri U K Jha (Udyot Kar Jha)
Books by Shri U K Jha (Udyot Kar Jha)
Books by Shri J N Bhasin
Books by Shri J N Bhasin
Books By Shri C S Patel
Books By Shri C S Patel
First Derivative Tools in Vedik Astrology
First Derivative Tools in Vedik Astrology
Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani
Person is Devoid of Wealth, Son & Family-Sarvarth Chintamani Sarvarth Chintamani भाग्येश्वरे चान्त्यगते सपापे जन्मोद येशौ रविगौ कुलध्नः । विनष्टपुत्रार्थकलन्नभार्यः शुभैर्न युक्तौ यदि वीक्षितौ वा...
Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam
Astrological Combinations for Becoming a Great Astrologer-Jatak Tatvam Jatak Tatvam ज्योतिषीत्वस्य सम्भावनाः(५१-५६) २. ज्ञाच्छौ सोत्थार्थगौ ज्योत्विदां श्रेष्ठः ।। धनेशे बलिनि केन्द्रायकोणे ज्ञे ज्योर्तािवदां श्रेष्ठः ।।...
Rahu and Jupiter are in the twelfth house, then Rahu is beneficial-Bhavarth Ratnakar
Rahu and Jupiter are in the twelfth house, then Rahu is beneficial-Bhavarth Ratnakar Bhavarth Ratnakar मृगजन्मा मन्दसौम्य भाग्यस्थौ भाग्यवान् भवेत् । व्ययस्थो राहु जीवौ तु...
One gets Abundant Happiness from the Mother-BPHS
One gets Abundant Happiness from the Mother-BPHS BPHS सुखेशे केन्द्र भावस्थे तथा केन्द्रस्थितेभृगौ । शशिजे स्वोच्च राशिस्थे मातुः पूर्ण सुखे भवेत् । ।7 ।। If...
KUSUM YOG-Jatak Parijaat
JATAK PAARIJAAT कुसुमयोगः स्थिरलग्ने भूगौ केन्द्र त्रिकोणेन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ।। १५४ ।। दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीतियुतः प्रतापी...
DURYOGA-Phal Deepika
DURYOGA-Phal Deepika PHAL DEEPIKA शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फ लत्वं लघुत्वं जनेषु । जनद्रोहकारी स्वकुक्षिभरिः स्यात् अजस्त्रं प्रवासी च दुर्योगजातः ।। ६७ ।। DURYOGA Duryoga...